बुधवार, 25 नवंबर 2009

सप्तश्लोकी दुर्गास्तोत्र

हे स्तोत्र १०० वेळा म्हणल्यास दुर्गासप्तशती चा एक पाठ होतो...नवरात्रीत हे ७ दिवस रोज १०० वेळ म्हणतात .

संकल्प :

ॐ अथ श्री दुर्गासप्तश्लोकीस्तोत्रमंत्रस्यनारायणऋषिः
अनुष्टुप छंदः श्रीमहाकाली
महालक्ष्मी महासरस्वती देवताः
श्रीदुर्गाप्रीत्यर्थं सप्तश्लोकी दुर्गा पाठे विनियोगः

स्तोत्र
ॐ ज्ञानिनाम् अपि चेतांसि देवी भगवती हि सा
बलात् आकृष्य मोहाय महामाया प्रयच्छति १
दुर्गे स्मृता हरसि भीति मशेष जन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि
दारिद्र्य- दुःख - भयहारिणी का त्वदन्या
सर्वोपकारकरणाय सदा आर्द्रचित्ता २
सर्व मंगलमांगल्ये शिवे सर्वार्थसाधिके
शरण्ये त्र्यंबके गौरी नारायणी नमो S स्तुते ३
शरणागत दीनार्तं परित्राण परायणे
सर्वस्यार्तिहरे देवी नारायणी नमो S स्तुते ४
सर्वस्वरूपे सर्वेशि सर्वशक्ति समन्विते
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमो S स्तुते ५
रोगान् अशेषान् अपहंसि तुष्टा
रुष्टा तु कामान् सकलान् अभिष्टान्
त्वाम् अश्रितानां न विपन्नाराणां
त्वाम् आश्रिता ह्याश्रयतां प्रयांति ६
सर्व बाधा प्रशमनं त्रैलोक्यस्याखिलेश्वरि
एकमेव त्वया कार्यम् अस्मत् वैरि विनाशनम् ७